Original

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत् ॥ २७ ॥

Segmented

प्रगृह्य च महीपालो जल-पूरितम् अञ्जलिम् दिशम् याम्याम् अभिमुखो रुदन् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
pos=i
महीपालो महीपाल pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
पूरितम् पूरय् pos=va,g=m,c=2,n=s,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
याम्याम् याम्य pos=a,g=f,c=2,n=s
अभिमुखो अभिमुख pos=a,g=m,c=1,n=s
रुदन् रुद् pos=va,g=m,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan