Original

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम् ।सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति ॥ २६ ॥

Segmented

शीघ्र-स्रोतसम् आसाद्य तीर्थम् शिवम् अकर्दमम् सिषिचुस् तु उदकम् राज्ञे तत एतद् भवत्व् इति

Analysis

Word Lemma Parse
शीघ्र शीघ्र pos=a,comp=y
स्रोतसम् स्रोतस् pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
अकर्दमम् अकर्दम pos=a,g=n,c=2,n=s
सिषिचुस् सिच् pos=v,p=3,n=p,l=lit
तु तु pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
तत ततस् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भवत्व् भू pos=v,p=3,n=s,l=lot
इति इति pos=i