Original

ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः ।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ॥ २५ ॥

Segmented

ते सु तीर्थाम् ततः कृच्छ्राद् उपागम्य यशस्विनः नदीम् मन्दाकिनीम् रम्याम् सदा पुष्पित-काननाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
तीर्थाम् तीर्थ pos=n,g=f,c=2,n=s
ततः ततस् pos=i
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
उपागम्य उपागम् pos=vi
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p
नदीम् नदी pos=n,g=f,c=2,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
सदा सदा pos=i
पुष्पित पुष्पित pos=a,comp=y
काननाम् कानन pos=n,g=f,c=2,n=s