Original

सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम् ।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ॥ २४ ॥

Segmented

सुमन्त्रस् तैः नृप-सुतैः सार्धम् आश्वास्य राघवम् अवातारयद् आलम्ब्य नदीम् मन्दाकिनीम् शिवाम्

Analysis

Word Lemma Parse
सुमन्त्रस् सुमन्त्र pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
नृप नृप pos=n,comp=y
सुतैः सुत pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
आश्वास्य आश्वासय् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
अवातारयद् अवतारय् pos=v,p=3,n=s,l=lan
आलम्ब्य आलम्ब् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
मन्दाकिनीम् मन्दाकिनी pos=n,g=f,c=2,n=s
शिवाम् शिव pos=a,g=f,c=2,n=s