Original

ततो नित्यानुगस्तेषां विदितात्मा महामतिः ।मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान् ॥ २३ ॥

Segmented

ततो नित्य-अनुगः तेषाम् विदित-आत्मा महामतिः मृदुः दान्तः च शान्तः च रामे च दृढ-भक्तिमान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नित्य नित्य pos=a,comp=y
अनुगः अनुग pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विदित विद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
मृदुः मृदु pos=a,g=m,c=1,n=s
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
pos=i
शान्तः शम् pos=va,g=m,c=1,n=s,f=part
pos=i
रामे राम pos=n,g=m,c=7,n=s
pos=i
दृढ दृढ pos=a,comp=y
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s