Original

सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज ।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ॥ २२ ॥

Segmented

सीता पुरस्ताद् व्रजतु त्वम् एनाम् अभितो व्रज अहम् पश्चाद् गमिष्यामि गतिः ह्य् एषा सु दारुणा

Analysis

Word Lemma Parse
सीता सीता pos=n,g=f,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
व्रजतु व्रज् pos=v,p=3,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
व्रज व्रज् pos=v,p=2,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
पश्चाद् पश्चात् pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
गतिः गति pos=n,g=f,c=1,n=s
ह्य् हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s