Original

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः ॥ २० ॥

Segmented

सान्त्वयित्वा तु ताम् रामो रुदन्तीम् जनकात्मजाम् उवाच लक्ष्मणम् तत्र दुःखितो दुःखितम् वचः

Analysis

Word Lemma Parse
सान्त्वयित्वा सान्त्वय् pos=vi
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
रुदन्तीम् रुद् pos=va,g=f,c=2,n=s,f=part
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
दुःखितो दुःखित pos=a,g=m,c=1,n=s
दुःखितम् दुःखित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s