Original

शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ ।ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः ॥ २ ॥

Segmented

शाश्वतो ऽयम् सदा धर्मः स्थितो ऽस्मासु नर-ऋषभ ज्येष्ठ-पुत्रे स्थिते राजन् न कनीयान् भवेन् नृपः

Analysis

Word Lemma Parse
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सदा सदा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
ऽस्मासु मद् pos=n,g=,c=7,n=p
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ज्येष्ठ ज्येष्ठ pos=a,comp=y
पुत्रे पुत्र pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
कनीयान् कनीयस् pos=a,g=m,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s