Original

सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण ।भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम् ॥ १९ ॥

Segmented

सीते मृतस् ते श्वशुरः पित्रा हीनो ऽसि लक्ष्मण भरतो दुःखम् आचष्टे स्वर्गतम् पृथिवीपतिम्

Analysis

Word Lemma Parse
सीते सीता pos=n,g=f,c=8,n=s
मृतस् मृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
श्वशुरः श्वशुर pos=n,g=m,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
हीनो हा pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
भरतो भरत pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
स्वर्गतम् स्वर्गत pos=a,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s