Original

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः ।उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम् ॥ १८ ॥

Segmented

एवम् उक्त्वा स भरतम् भार्याम् अभ्येत्य राघवः उवाच शोक-संतप्तः पूर्ण-चन्द्र-निभ-आननाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अभ्येत्य अभ्ये pos=vi
राघवः राघव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
निभ निभ pos=a,comp=y
आननाम् आनन pos=n,g=f,c=2,n=s