Original

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम् ॥ १७ ॥

Segmented

पुरा प्रेक्ष्य सु वृत्तम् माम् पिता यान्य् आह सान्त्वयन् वाक्यानि तानि श्रोष्यामि कुतः कर्ण-सुखानि अहम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
प्रेक्ष्य प्रेक्ष् pos=vi
सु सु pos=i
वृत्तम् वृत् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
यान्य् यद् pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
श्रोष्यामि श्रु pos=v,p=1,n=s,l=lrt
कुतः कुतस् pos=i
कर्ण कर्ण pos=n,comp=y
सुखानि सुख pos=a,g=n,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s