Original

अहो भरत सिद्धार्थो येन राजा त्वयानघ ।शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः ॥ १४ ॥

Segmented

अहो भरत सिद्धार्थो येन राजा त्वया अनघ च सर्वेषु प्रेत-कृत्येषु सत्कृतः

Analysis

Word Lemma Parse
अहो अहो pos=i
भरत भरत pos=n,g=m,c=8,n=s
सिद्धार्थो सिद्धार्थ pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
pos=i
सर्वेषु सर्व pos=n,g=n,c=7,n=p
प्रेत प्रेत pos=n,comp=y
कृत्येषु कृत्य pos=n,g=n,c=7,n=p
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part