Original

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् ॥ १२ ॥

Segmented

स तु संज्ञाम् पुनः लब्ध्वा नेत्राभ्याम् आस्रम् उत्सृजन् उपाक्रामत काकुत्स्थः कृपणम् बहु-भाषितुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
लब्ध्वा लभ् pos=vi
नेत्राभ्याम् नेत्र pos=n,g=m,c=3,n=d
आस्रम् आस्र pos=n,g=n,c=2,n=s
उत्सृजन् उत्सृज् pos=va,g=m,c=1,n=s,f=part
उपाक्रामत उपक्रम् pos=v,p=3,n=s,l=lan
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
कृपणम् कृपण pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
भाषितुम् भाष् pos=vi