Original

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् ।रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ॥ ११ ॥

Segmented

भ्रातरस् ते महा-इष्वासम् सर्वतः शोक-कर्शितम् रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै

Analysis

Word Lemma Parse
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
सर्वतः सर्वतस् pos=i
शोक शोक pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
सलिलेन सलिल pos=n,g=n,c=3,n=s
वै वै pos=i