Original

रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ १ ॥

Segmented

रामस्य वचनम् श्रुत्वा भरतः प्रत्युवाच ह किम् मे धर्माद् विहीनस्य राज-धर्मः करिष्यति

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
किम् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
धर्माद् धर्म pos=n,g=m,c=5,n=s
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
राज राजन् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt