Original

इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् ।सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ ९ ॥

Segmented

इषु-अस्त्र-वर-सम्पन्नम् अर्थ-शास्त्र-विशारदम् सुधन्वानम् उपाध्यायम् कच्चित् त्वम् तात मन्यसे

Analysis

Word Lemma Parse
इषु इषु pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
वर वर pos=a,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
अर्थ अर्थ pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s
सुधन्वानम् सुधन्वन् pos=a,g=m,c=2,n=s
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
कच्चित् कच्चित् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat