Original

कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः ।अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ ७ ॥

Segmented

कच्चिद् विनय-सम्पन्नः कुल-पुत्रः बहु-श्रुतः अनसूयुः अनुद्रष्टा सत्कृतस् ते पुरोहितः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
विनय विनय pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
कुल कुल pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
अनसूयुः अनसूयु pos=a,g=m,c=1,n=s
अनुद्रष्टा अनुद्रष्टृ pos=a,g=m,c=1,n=s
सत्कृतस् सत्कृ pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s