Original

कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव ।कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥ ५९ ॥

Segmented

कच्चित् स्वादु-कृतम् भोज्यम् एको न अश्नासि राघव कच्चिद् आशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
स्वादु स्वादु pos=a,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
pos=i
अश्नासि अश् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
कच्चिद् कच्चित् pos=i
आशंसमानेभ्यो आशंस् pos=va,g=m,c=4,n=p,f=part
मित्रेभ्यः मित्र pos=n,g=m,c=4,n=p
सम्प्रयच्छसि सम्प्रयम् pos=v,p=2,n=s,l=lat