Original

मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः ।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ ५८ ॥

Segmented

मङ्गलस्य अप्रयोगम् च प्रत्युत्थानम् च सर्वशः कच्चित् त्वम् वर्जयस्य् एतान् राज-दोषान् चतुर्दश

Analysis

Word Lemma Parse
मङ्गलस्य मङ्गल pos=n,g=n,c=6,n=s
अप्रयोगम् अप्रयोग pos=n,g=m,c=2,n=s
pos=i
प्रत्युत्थानम् प्रत्युत्थान pos=n,g=n,c=2,n=s
pos=i
सर्वशः सर्वशस् pos=i
कच्चित् कच्चित् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वर्जयस्य् वर्जय् pos=v,p=2,n=s,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s