Original

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ५६ ॥

Segmented

नास्तिक्यम् अनृतम् क्रोधम् प्रमादम् दीर्घसूत्र-ताम् अदर्शनम् ज्ञानवताम् आलस्यम् पञ्चवृत्तिताम्

Analysis

Word Lemma Parse
नास्तिक्यम् नास्तिक्य pos=n,g=n,c=2,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
दीर्घसूत्र दीर्घसूत्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
आलस्यम् आलस्य pos=n,g=n,c=2,n=s
पञ्चवृत्तिताम् पञ्चवृत्तिता pos=n,g=f,c=2,n=s