Original

कच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन् ।चैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि ॥ ५२ ॥

Segmented

कच्चिद् गुरूंः च वृद्धांः च तापसान् देवता-अतिथीन् चैत्यांः च सर्वान् सिद्धार्थान् ब्राह्मणांः च नमस्यसि

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
गुरूंः गुरु pos=n,g=m,c=2,n=p
pos=i
वृद्धांः वृद्ध pos=a,g=m,c=2,n=p
pos=i
तापसान् तापस pos=n,g=m,c=2,n=p
देवता देवता pos=n,comp=y
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
चैत्यांः चैत्य pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
सिद्धार्थान् सिद्धार्थ pos=a,g=m,c=2,n=p
ब्राह्मणांः ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
नमस्यसि नमस्य् pos=v,p=2,n=s,l=lat