Original

यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।तानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः ॥ ५० ॥

Segmented

यानि मिथ्या अभिशस्तानाम् पतन्त्य् अस्राणि राघव तानि पुत्र-पशून् घ्नन्ति प्रीति-अर्थम् अनुशासतः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=1,n=p
मिथ्या मिथ्या pos=i
अभिशस्तानाम् अभिशंस् pos=va,g=m,c=6,n=p,f=part
पतन्त्य् पत् pos=v,p=3,n=p,l=lat
अस्राणि अस्र pos=n,g=n,c=1,n=p
राघव राघव pos=n,g=m,c=8,n=s
तानि तद् pos=n,g=n,c=1,n=p
पुत्र पुत्र pos=n,comp=y
पशून् पशु pos=n,g=m,c=2,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
प्रीति प्रीति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुशासतः अनुशास् pos=va,g=m,c=6,n=s,f=part