Original

स कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः ।इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ ५ ॥

Segmented

स कच्चिद् ब्राह्मणो विद्वान् धर्म-नित्यः महा-द्युतिः इक्ष्वाकूणाम् उपाध्यायो यथावत् तात पूज्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कच्चिद् कच्चित् pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
उपाध्यायो उपाध्याय pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
तात तात pos=n,g=m,c=8,n=s
पूज्यते पूजय् pos=v,p=3,n=s,l=lat