Original

व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव ।अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ४९ ॥

Segmented

अर्थम् विरागाः पश्यन्ति ते अमात्याः बहु-श्रुतवन्तः

Analysis

Word Lemma Parse
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विरागाः विराग pos=a,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
बहु बहु pos=a,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part