Original

गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ ४८ ॥

Segmented

गृहीतः च एव पृष्टः च काले दृष्टः स कारणः कच्चिन् न मुच्यते चोरो धन-लोभात् नर-ऋषभ

Analysis

Word Lemma Parse
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
काले काल pos=n,g=m,c=7,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
कारणः कारण pos=n,g=m,c=1,n=s
कच्चिन् कच्चित् pos=i
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat
चोरो चोर pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s