Original

कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा ।अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः ॥ ४७ ॥

Segmented

कच्चिद् आर्यो विशुद्ध-आत्मा आक्षारितः चोर-कर्मणा अपृष्टः शास्त्र-कुशलैः न लोभाद् बध्यते शुचिः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
आर्यो आर्य pos=a,g=m,c=1,n=s
विशुद्ध विशुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
आक्षारितः आक्षारय् pos=va,g=m,c=1,n=s,f=part
चोर चोर pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अपृष्टः अपृष्ट pos=a,g=m,c=1,n=s
शास्त्र शास्त्र pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
बध्यते बन्ध् pos=v,p=3,n=s,l=lat
शुचिः शुचि pos=a,g=m,c=1,n=s