Original

देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ ४६ ॥

Segmented

देवता-अर्थे च पितृ-अर्थे ब्राह्मण-अभ्यागतेषु च योधेषु मित्र-वर्गेषु कच्चिद् गच्छति ते व्ययः

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
पितृ पितृ pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अभ्यागतेषु अभ्यागम् pos=va,g=m,c=7,n=p,f=part
pos=i
योधेषु योध pos=n,g=m,c=7,n=p
मित्र मित्र pos=n,comp=y
वर्गेषु वर्ग pos=n,g=m,c=7,n=p
कच्चिद् कच्चित् pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
व्ययः व्यय pos=n,g=m,c=1,n=s