Original

आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ ४५ ॥

Segmented

आयस् ते विपुलः कच्चित् कच्चिद् अल्पतरो व्ययः अपात्रेषु न ते कच्चित् कोशो गच्छति राघव

Analysis

Word Lemma Parse
आयस् आय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विपुलः विपुल pos=a,g=m,c=1,n=s
कच्चित् कच्चित् pos=i
कच्चिद् कच्चित् pos=i
अल्पतरो अल्पतर pos=a,g=m,c=1,n=s
व्ययः व्यय pos=n,g=m,c=1,n=s
अपात्रेषु अपात्र pos=n,g=n,c=7,n=p
pos=i
ते त्वद् pos=n,g=,c=4,n=s
कच्चित् कच्चित् pos=i
कोशो कोश pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s