Original

कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ४४ ॥

Segmented

कच्चित् सर्वाणि दुर्गाणि धन-धान्य-आयुध-उदकैः यन्त्रैः च परिपूर्णानि तथा शिल्पि-धनुर्धरैः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दुर्गाणि दुर्ग pos=n,g=n,c=1,n=p
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
आयुध आयुध pos=n,comp=y
उदकैः उदक pos=n,g=n,c=3,n=p
यन्त्रैः यन्त्र pos=n,g=n,c=3,n=p
pos=i
परिपूर्णानि परिपृ pos=va,g=n,c=1,n=p,f=part
तथा तथा pos=i
शिल्पि शिल्पिन् pos=n,comp=y
धनुर्धरैः धनुर्धर pos=n,g=m,c=3,n=p