Original

कच्चिन्नागवनं गुप्तं कुञ्जराणां च तृप्यसि ।कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥ ४३ ॥

Segmented

कच्चिन् नागवनम् गुप्तम् कुञ्जराणाम् च तृप्यसि कच्चिद् दर्शयसे नित्यम् मनुष्याणाम् विभूषितम् उत्थाय उत्थाय पूर्वाह्णे राज-पुत्रः महापथे

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
नागवनम् नागवन pos=n,g=n,c=1,n=s
गुप्तम् गुप् pos=va,g=n,c=1,n=s,f=part
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
तृप्यसि तृप् pos=v,p=2,n=s,l=lat
कच्चिद् कच्चित् pos=i
दर्शयसे दर्शय् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
विभूषितम् विभूषित pos=n,g=n,c=2,n=s
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
महापथे महापथ pos=n,g=m,c=7,n=s