Original

कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥ ४२ ॥

Segmented

कच्चित् स्त्रियः सान्त्वयसि कच्चित् ताः च सु रक्ः कच्चिन् न श्रद्दधासि आसाम् कच्चिद् गुह्यम् न भाषसे

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
सान्त्वयसि सान्त्वय् pos=v,p=2,n=s,l=lat
कच्चित् कच्चित् pos=i
ताः तद् pos=n,g=f,c=1,n=p
pos=i
सु सु pos=i
रक्ः रक्ष् pos=va,g=f,c=1,n=p,f=part
कच्चिन् कच्चित् pos=i
pos=i
श्रद्दधासि श्रद्धा pos=v,p=2,n=s,l=lat
आसाम् इदम् pos=n,g=f,c=6,n=p
कच्चिद् कच्चित् pos=i
गुह्यम् गुह्य pos=n,g=n,c=2,n=s
pos=i
भाषसे भाष् pos=v,p=2,n=s,l=lat