Original

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ ४१ ॥

Segmented

तेषाम् गुप्ति-परीहारैः कच्चित् ते भरणम् कृतम् रक्ष्या हि राज्ञा धर्मेण सर्वे विषय-वासिनः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
गुप्ति गुप्ति pos=n,comp=y
परीहारैः परीहार pos=n,g=m,c=3,n=p
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=4,n=s
भरणम् भरण pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p