Original

कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ ४० ॥

Segmented

कच्चित् ते दयिताः सर्वे कृषि-गोरक्ष-जीविन् वार्त्तायाम् संश्रितस् तात लोको हि सुखम् एधते

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=4,n=s
दयिताः दयित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कृषि कृषि pos=n,comp=y
गोरक्ष गोरक्ष pos=n,comp=y
जीविन् जीविन् pos=a,g=m,c=1,n=p
वार्त्तायाम् वार्त्ता pos=n,g=f,c=7,n=s
संश्रितस् संश्रि pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
लोको लोक pos=n,g=m,c=1,n=s
हि हि pos=i
सुखम् सुखम् pos=i
एधते एध् pos=v,p=3,n=s,l=lat