Original

अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ ३९ ॥

Segmented

अदेव-मातृकः रम्यः श्वापदैः परिवर्जितः कच्चित् जनपदः स्फीतः सुखम् वसति राघव

Analysis

Word Lemma Parse
अदेव अदेव pos=n,comp=y
मातृकः मातृक pos=a,g=m,c=1,n=s
रम्यः रम्य pos=a,g=m,c=1,n=s
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
परिवर्जितः परिवर्जय् pos=va,g=m,c=1,n=s,f=part
कच्चित् कच्चित् pos=i
जनपदः जनपद pos=n,g=m,c=1,n=s
स्फीतः स्फीत pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s