Original

कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः ॥ ३७ ॥

Segmented

कच्चिच् चैत्य-शतैः जुष्टः सु निविष्ट-जन-आकुलः देव-स्थानैः प्रपाभिः च तडागैः च उपशोभितः

Analysis

Word Lemma Parse
कच्चिच् कच्चित् pos=i
चैत्य चैत्य pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
जुष्टः जुष् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
निविष्ट निविश् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकुलः आकुल pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
स्थानैः स्थान pos=n,g=n,c=3,n=p
प्रपाभिः प्रपा pos=n,g=f,c=3,n=p
pos=i
तडागैः तडाग pos=n,g=n,c=3,n=p
pos=i
उपशोभितः उपशोभय् pos=va,g=m,c=1,n=s,f=part