Original

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि ॥ ३६ ॥

Segmented

प्रासादैः विविध-आकारैः वृताम् वैद्य-जन-आकुलाम् कच्चित् समुदिताम् स्फीताम् अयोध्याम् परिरक्षसि

Analysis

Word Lemma Parse
प्रासादैः प्रासाद pos=n,g=m,c=3,n=p
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
वैद्य वैद्य pos=n,comp=y
जन जन pos=n,comp=y
आकुलाम् आकुल pos=a,g=f,c=2,n=s
कच्चित् कच्चित् pos=i
समुदिताम् समुदि pos=va,g=f,c=2,n=s,f=part
स्फीताम् स्फीत pos=a,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
परिरक्षसि परिरक्ष् pos=v,p=2,n=s,l=lat