Original

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ ३३ ॥

Segmented

धर्म-शास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः बुद्धिमान् वीक्षिकीम् प्राप्य निरर्थम् प्रवदन्ति ते

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
मुख्येषु मुख्य pos=a,g=n,c=7,n=p
विद्यमानेषु विद् pos=va,g=n,c=7,n=p,f=part
दुर्बुधाः दुर्बुध pos=a,g=m,c=1,n=p
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
वीक्षिकीम् वीक्षिकी pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
निरर्थम् निरर्थ pos=a,g=n,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p