Original

कच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे ।अनर्थ कुशला ह्येते बालाः पण्डितमानिनः ॥ ३२ ॥

Segmented

कच्चिन् न लोकायतिकान् ब्राह्मणांस् तात सेवसे अनर्थ-कुशलाः ह्य् एते बालाः पण्डित-मानिनः

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
pos=i
लोकायतिकान् लोकायतिक pos=n,g=m,c=2,n=p
ब्राह्मणांस् ब्राह्मण pos=n,g=m,c=2,n=p
तात तात pos=n,g=m,c=8,n=s
सेवसे सेव् pos=v,p=2,n=s,l=lat
अनर्थ अनर्थ pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
ह्य् हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
बालाः बाल pos=n,g=m,c=1,n=p
पण्डित पण्डित pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p