Original

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ३० ॥

Segmented

कच्चिद् अष्टादशान्य् एषु स्व-पक्षे दश पञ्च च त्रिभिस् त्रिभिः अविज्ञातैः वेत्सि तीर्थानि चारकैः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
अष्टादशान्य् अष्टादशन् pos=a,g=n,c=2,n=p
एषु इदम् pos=n,g=n,c=7,n=p
स्व स्व pos=a,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
दश दशन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=f,c=2,n=p
pos=i
त्रिभिस् त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
अविज्ञातैः अविज्ञात pos=a,g=m,c=3,n=p
वेत्सि विद् pos=v,p=2,n=s,l=lat
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
चारकैः चारक pos=n,g=m,c=3,n=p