Original

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।दुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः ॥ ३ ॥

Segmented

चिरस्य बत पश्यामि दूराद् भरतम् आगतम् दुष्प्रतीकम् अरण्ये ऽस्मिन् किम् तात वनम् आगतः

Analysis

Word Lemma Parse
चिरस्य चिरस्य pos=i
बत बत pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
दूराद् दूर pos=a,g=n,c=5,n=s
भरतम् भरत pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
दुष्प्रतीकम् दुष्प्रतीक pos=a,g=n,c=2,n=s
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
किम् किम् pos=i
तात तात pos=n,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part