Original

कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् ।यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ २९ ॥

Segmented

कच्चिज् जानपदो विद्वान् दक्षिणः प्रतिभानवान् यथा उक्त-वादी दूतस् ते कृतो भरत पण्डितः

Analysis

Word Lemma Parse
कच्चिज् कच्चित् pos=i
जानपदो जानपद pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
दक्षिणः दक्षिण pos=a,g=m,c=1,n=s
प्रतिभानवान् प्रतिभानवत् pos=a,g=m,c=1,n=s
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
वादी वादिन् pos=a,g=m,c=1,n=s
दूतस् दूत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
भरत भरत pos=n,g=m,c=8,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s