Original

कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः ।भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः ॥ २७ ॥

Segmented

काल-अतिक्रमणे ह्य् एव भक्त-वेतनयोः भृताः भर्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सु महान् स्मृतः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
अतिक्रमणे अतिक्रमण pos=n,g=n,c=7,n=s
ह्य् हि pos=i
एव एव pos=i
भक्त भक्त pos=n,comp=y
वेतनयोः वेतन pos=n,g=n,c=6,n=d
भृताः भृ pos=va,g=m,c=1,n=p,f=part
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
कुप्यन्ति कुप् pos=v,p=3,n=p,l=lat
दुष्यन्ति दुष् pos=v,p=3,n=p,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽनर्थः अनर्थ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part