Original

बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २५ ॥

Segmented

बलवन्तः च कच्चित् ते मुख्या युद्ध-विशारदाः दृष्ट-अपदानाः विक्रान्तास् त्वया सत्कृत्य मानिताः

Analysis

Word Lemma Parse
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
कच्चित् कच्चित् pos=i
ते तद् pos=n,g=m,c=1,n=p
मुख्या मुख्य pos=a,g=m,c=1,n=p
युद्ध युद्ध pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
दृष्ट दृश् pos=va,comp=y,f=part
अपदानाः अपदान pos=n,g=m,c=1,n=p
विक्रान्तास् विक्रम् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सत्कृत्य सत्कृ pos=vi
मानिताः मानय् pos=va,g=m,c=1,n=p,f=part