Original

कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः ।कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ २४ ॥

Segmented

कच्चिद् धृष्टः च शूरः च धृतिमान् मतिमाञ् शुचिः कुलीनः च अनुरक्तः च दक्षः सेनापतिः कृतः

Analysis

Word Lemma Parse
कच्चिद् कच्चित् pos=i
धृष्टः धृष्ट pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
मतिमाञ् मतिमत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
pos=i
अनुरक्तः अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part