Original

उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २३ ॥

Segmented

उपाय-कुशलम् वैद्यम् भृत्य-संदूषणे रतम् शूरम् ऐश्वर्य-कामम् च यो न हन्ति स वध्यते

Analysis

Word Lemma Parse
उपाय उपाय pos=n,comp=y
कुशलम् कुशल pos=a,g=m,c=2,n=s
वैद्यम् वैद्य pos=n,g=m,c=2,n=s
भृत्य भृत्य pos=n,comp=y
संदूषणे संदूषण pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part
शूरम् शूर pos=n,g=m,c=2,n=s
ऐश्वर्य ऐश्वर्य pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat