Original

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २२ ॥

Segmented

कच्चित् त्वाम् न अवजानन्ति याजकाः पतितम् यथा उग्र-प्रतिग्रहीतारम् कामयानम् इव स्त्रियः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अवजानन्ति अवज्ञा pos=v,p=3,n=p,l=lat
याजकाः याजक pos=n,g=m,c=1,n=p
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
उग्र उग्र pos=a,comp=y
प्रतिग्रहीतारम् प्रतिग्रहीतृ pos=a,g=m,c=2,n=s
कामयानम् कामय् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p