Original

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ २० ॥

Segmented

कच्चिन् मुख्या महत्स्व् एव मध्यमेषु च मध्यमाः जघन्याः च जघन्येषु भृत्याः कर्मसु योजिताः

Analysis

Word Lemma Parse
कच्चिन् कच्चित् pos=i
मुख्या मुख्य pos=a,g=m,c=1,n=p
महत्स्व् महत् pos=a,g=n,c=7,n=p
एव एव pos=i
मध्यमेषु मध्यम pos=a,g=n,c=7,n=p
pos=i
मध्यमाः मध्यम pos=a,g=m,c=1,n=p
जघन्याः जघन्य pos=a,g=f,c=2,n=p
pos=i
जघन्येषु जघन्य pos=a,g=n,c=7,n=p
भृत्याः भृत्य pos=n,g=m,c=1,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
योजिताः योजय् pos=va,g=m,c=1,n=p,f=part