Original

क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः ।न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २ ॥

Segmented

क्व नु ते ऽभूत् पिता तात यद् अरण्यम् त्वम् आगतः न हि त्वम् जीवतस् तस्य वनम् आगन्तुम् अर्हसि

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
पिता पितृ pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
यद् यत् pos=i
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
pos=i
हि हि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
जीवतस् जीव् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वनम् वन pos=n,g=n,c=2,n=s
आगन्तुम् आगम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat