Original

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ १९ ॥

Segmented

एको ऽप्य् अमात्यो मेधावी शूरो दक्षो विचक्षणः राजानम् राजमात्रम् वा प्रापयेन् महतीम् श्रियम्

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अमात्यो अमात्य pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
दक्षो दक्ष pos=a,g=m,c=1,n=s
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
राजमात्रम् राजमात्र pos=a,g=m,c=2,n=s
वा वा pos=i
प्रापयेन् प्रापय् pos=v,p=3,n=s,l=vidhilin
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s