Original

सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।अथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥ १८ ॥

Segmented

सहस्राण्य् अपि मूर्खाणाम् यद्य् उपास्ते महीपतिः अथवा अपि अयुता एव न अस्ति तेषु सहाय-ता

Analysis

Word Lemma Parse
सहस्राण्य् सहस्र pos=n,g=n,c=2,n=p
अपि अपि pos=i
मूर्खाणाम् मूर्ख pos=a,g=m,c=6,n=p
यद्य् यदि pos=i
उपास्ते उपास् pos=v,p=3,n=s,l=lat
महीपतिः महीपति pos=n,g=m,c=1,n=s
अथवा अथवा pos=i
अपि अपि pos=i
अयुता अयुत pos=n,g=n,c=2,n=p
एव एव pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
सहाय सहाय pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s